आनन्दवर्धनः

आनन्दवर्धनः (Anandavardhana) एकः संस्कृतकविः विद्यते । साहित्यशास्त्रस्य इतिहासे अमूल्यं ध्वनिसिद्धान्तम् आविष्कृत्य ध्वन्याचार्यः इत्येव प्रसिद्धः अभूत् । परन्तु एतस्य विषये इतिहासः नोपलभ्यते । परन्तु एतस्य सिद्धान्तस्य प्रभावाः आनन्तरकालिकानां ग्रन्थेषु बहु दृश्यते । राजशेखरः मुक्तकण्ठेन एतं श्लाघितवान् । आनन्दवर्धनेन

इत्यादयः ग्रन्थाः लिखिताः ।

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=आनन्दवर्धनः&oldid=479954" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्वर्गः:२४५ मरणम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्संस्कृतम्विकिपीडियासदस्यसम्भाषणम्:Rajoriyaकालिदासःअयनेषु च सर्वेषु...तिन्त्रिणीपी टी उषाविकिपीडिया:साहाय्यम्विकिपीडिया:General disclaimerआनन्दवर्धनःध्वन्यालोकःसञ्चिका:Smriti Singh.jpgगीतगोविन्दम्भारतम्विकिपीडिया:स्वागतम्भगवद्गीताव्यक्तित्वविकारःसंस्कृतविकिपीडियाजार्ज विल्हेम फ्रेडरिच हेगेलचार्वाकदर्शनम्विकिः६१७महाराणा प्रतापयदा यदा हि धर्मस्य...विकिपीडिया:विचारसभारामायणम्सरदार वल्लभभाई पटेलप्रकल्पः:विषयेमहाभारतम्श्रीमद्भागवतमहापुराणम्International Standard Book Number११८७१२६५माहेश्वरसूत्राणि