१८९३


१८९३ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे अमेरिकादेशस्य शिकागोनगरे प्रवृत्तायां विश्वधर्मसभायां स्वामी विवेकानन्दः भारतस्य गौरवं प्रतिष्ठापितवान् ।
अस्मिन् वर्षे फ्रेडरिक् लोफ्लर् नामकः ब्याक्तीरियानाम् अपेक्षया अपि सूक्ष्मान् "वैरस्" नामकान् जीवीन् परीक्ष्य विवृणोत् ।
अस्मिन् वर्षे डेनियल् हेल् विलियम्स् नामकः विश्वे प्रथमवारम् उत्तानहृदय-शस्त्रचिकित्सां (Open Heart Surgery) अकरोत् ।
अस्मिन् वर्षे प्रसिद्धः कन्नडलेखकः नरसिंहाचार्यः आर्. मद्रास्-विश्वविद्यालये कन्नड यम् . ए पदवीं प्राप्तवान् ।

जन्मानि

अस्मिन् वर्षे आधुनिकसंस्कृतमहाकाव्यरचयितृषु अन्यतमः मेधाव्रताचार्यः महाराष्ट्रराज्यस्य "येवला" नामके ग्रामे जन्म प्राप्नोत् ।

जनवरी-मार्च्

अस्मिन् वर्षे जनवरिमासस्य ५ दिनाङ्के भारतस्य "गोरखपुरम्" इति प्रदेशे प्रसिद्धः दार्शनिकः, अध्यात्मगुरुः, "योगदासत्सङ्गसोसैटि" इत्येतस्याः अध्यात्मसंस्थायाः संस्थापकः परमहंसयोगानन्‍दः जन्म प्राप्नोत् ।
अस्मिन् वर्षे फेब्रवरिमासस्य २८ तमे दिनाङ्के भारतदेशस्य केरलराज्यस्य पालघाटजनपदस्य "कलपाति" इति ग्रामे प्रख्यातः विज्ञानी प्रो. के. आर्. रामनाथन् जन्म प्राप्नोत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अस्मिन् वर्षे अक्टोबर्-मासस्य ६ दिनाङ्के प्रख्यातः भारतीय-भौतविज्ञानी मेघनाथ साहा जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=१८९३&oldid=411536" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान