सिन्धीभाषाः

सिन्धीभाषायाः निकटसम्बद्धानां हिन्द-आर्यभाषाणां समूहः

सिन्धीभाषाः (सिन्धी: सिन्धी बो॒ली) सिन्धी, तस्य समीपस्थाः ताः हिन्द-आर्यभाषाः च सन्ति । तेषु परम्परागतरूपेण गुजराती इति मन्यन्ते केचन प्रजातयः सन्ति –

सिन्धीभाषाः
सिन्धी बो॒ली
भौगोलिकविस्तारःभारतं, पाकिस्थानम्, ईरान, ओमान
भाषायाः श्रेणीकरणम्हिन्द-यूरोपीय
उपश्रेण्यः
भाषा[१]वक्तारः[२]प्रदेशः(ाः)
सिन्धी३,८०,००,००सिन्ध
कच्छी१०,३१,०००कच्छ सिन्ध च
मेमोनी१८,००,०००काठियावाड सिन्ध च
लुवाती३०,०००ओमान
जडगाली?दश्तियारीप्रदेशः (ईरान)
खेतरानी१,००,०००बलूचिस्थानम् (पाकिस्थानम्)
खोलोसी१,८००होर्मोज्गान्प्रदेशः (ईरान)

लसी, सिन्धीभीलः च कदाचित् योजिताः भवतः, परन्तु सामान्यतया सिन्धीभाषायाः सम्यक् उपभाषा इति मन्येते । जान्दवरा सिन्धी अस्ति वा गुजराती इति स्पष्टं न भवति ।

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=सिन्धीभाषाः&oldid=468599" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान