समाधिः

यदा ध्यानं ध्याता ध्येयञ्च एते त्रयः, एकीभूय ध्येयरुपे प्रतियन्ते सा अवस्था भवति समाधिः । समाध्यवस्थायां ध्येयरुपस्यैव भानं भवति, स्वस्वरुपस्य भानं न भवति । ध्यानस्य विस्मृतिः सम्यक् समाधिरभिधीयते (३२) इति उक्तं त्रिशिखाब्राह्मणोपनिषदि । भागवते उक्तं यत्- सर्वे मनोनिग्रहलक्षणान्ताः परो हि योगो मनसः समाधिः इति ।परिणतिः स्वस्वरुपस्य परीत्यागश्च समाधिर्भवति ।

योगशास्त्रस्य प्रणेता पतञ्जलिः
ध्यानस्य ध्येयाकारे तदेवार्थमात्रनिर्भासं स्वरुपशून्यमिव समाधिः। (यो.द.- ३/२)

बाह्यसम्पर्कतन्तुः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=समाधिः&oldid=481059" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान