श्रीकाकुळम्मण्डलम्

श्रीकाकुळम् जनपदम् (Srikakulam district)आन्ध्रप्रदेशराज्ये स्थितमेकं जनपदम् । अस्य मण्डलस्य केन्द्रम् श्रीकाकुळम् नगरम् ।

श्रीकाकुळम् जनपदम्

శ్రీకాకుళం జిల్లా
जनपदम्
बसुदेवमन्दिरम्
बसुदेवमन्दिरम्
Country भारतम्
राज्यम्आन्ध्रप्रदेशराज्यम्
जनपदम्श्रीकाकुलम्
Area
 • Total५,८३७ km
Elevation
१० m
Population
 (2001)
 • Total२५,३७,५९७
 • Density४०३/km
भाषाः
 • अधिकृतभाषातेलुगुभाषा
Time zoneUTC+5:30 (भारतीयसामान्यकालमानम्)
PIN
532 001
दूरवाणिसंज्ञा0894
Vehicle registrationAP30
Websitesrikakulam.nic.in
आंध्र प्रदेश मण्डलाः.

इतिहासः

कलिङ्गसाम्राज्ये भासितमिदं श्रीकाकुळजनपदम् । नन्दमौर्यशातवाहनगजपतिमोगल्सम्राट्भिः फेञ्च्, ब्रिटिष् इत्यादिपालकैः च पालितमिदम् । १९३० तमात् वर्षात् पूर्वम् ओडिष्षाराज्यसीमायाम् इदं जनपदम् आसीत् । १९३० तमे वर्षे मद्रासराज्यसीमायां सम्मिलितम् ।

भौगोलिकम्

अस्य मण्डलस्य उत्तरस्यां दिशि ओडिष्षा, दक्षिणं, पश्चिमदिशोः विजयनगरजनपदम् , बङ्गालाखातसमुद्रः च प्राग्दिशि वर्तन्ते । मण्डलस्य वैशाल्ये १३% अरण्यप्रान्तं वर्तते । अस्मिन् ग्रीष्मतापः अधिकः शैत्यमपि अधिकम् । वृष्टिपातः नैरुतिर्तुप्रभावेण भवति । ओर्चाचल, अण्ट्याचल, पालाचल, महेन्द्राचलेत्यादिपर्वतश्रेण्यां शोभते इदं जनपदम् । एषा पर्वतश्रेणी समुद्रात् ८२२ मी. मिता उन्नता वर्तते । महेन्द्रगिरिः दक्षिणे विद्यमानपर्वतश्रेणिषु अत्यन्तम् उन्नतः । मण्डले १०० कि.मी. मितः ५ सङ्ख्याख्यः राष्ट्रियराजमार्गः वर्तते ।

कृषिः वाणिज्यं च

धान्यम्, इक्षुः, कदलीमूलम्, इत्यादीनि सस्यानि उप्यन्ते अत्र । तलिनीलापुरे संरक्षणपारिश्रामिकक्षेत्रेऽपि इदमिदानीं वर्धमानम् इदं जनपदम् । वंशधारा, नारायणपुर, ओणिगड्डप्रान्तेषु जलधाराः वाहकाः सन्ति।

वीक्षणीयस्थलानि

तीर्थस्थानानि तावत् श्रीकूर्मम्, अरसवेल्लि, श्रीमुखलिङ्गम् इत्यादीनि । पोन्दूरुस्थानं खादीवस्त्राणां प्रसिध्दम् । खगानां स्थानमपि वर्तते ।

तालूकाः

  • इच्छापुरम्
  • कविटि
  • कञ्चिलि
  • सोम्पेट
  • मन्दन्
  • पलास्
  • वज्रपुकोत्तूरु
  • नन्दिगाम्
  • टेक्कलि
  • सन्तबोम्मालि
  • कोट बोम्मालि
  • जलुमूरु
  • सारवकोट
  • पात पट्टनम्
  • मेलियापुट्टि
  • हीरजनपदम्
  • कोत्तूरु
  • भामिनि
  • सीतम्पेट्
  • वीरघट्टम्
  • भूर्ज
  • पालकोण्ड
  • बङ्गर
  • रेगडि आमुदालवलस
  • सन्त कविटि
  • राजाम्
  • नरसन्नपेट्
  • पोलाकि
  • श्रीकाकुलम्
  • गार
  • अमुदालवलस्
  • सरुबुज्जिलि
  • एच्छर्ल
  • गङ्गुवारि सिगड्
  • पोन्दूरु
  • रणस्थलम्
  • लावेरु

बाह्यानुबन्धाः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान