लोकसभानिर्वाचनम् २०१९

भारतीयसार्वत्रिकनिर्वाचनम् २०१९
भारतम्
२०१४ ←
११ एप्रिल् तः १९ मे २०१९
→ २०२४

 
Partyभा ज पऐ एन् सि
Allianceएन् डि एयू पि ए

प्रधानमन्त्री

नरेन्द्र मोदी
[[भारतीयजनतापक्षः|{{Template: भारतीयजनतापक्षः/meta/shortname}}]]

निर्वाचनदिनाङ्काः

निर्वाचनम् सप्तसु घट्टेषु चाल्यते। मतगणना मे २३ दिनाङ्के। बिहार-उत्तरप्रदेश-पश्चिमबङ्गालराज्येषु सप्तस्वपि घट्टेषु निर्वाचनं चाल्यते। निर्वाचने ९० कोटिजनाः मतदानं कर्तुम् अर्हाः आसन्। निर्वाचने आहत्य ६७% प्रजाः मतदानम् अकुर्वन्। एतत् भारतीयनिर्वाचनेतिहासे अधिकतमं मतदानं विद्यते।[१] २०१९ वर्षस्य लोकसभानिर्वाचने महिलाः अपि अधिकसङ्ख्यया मतदानम् अकुर्वन्।[२]

निर्वाचनदिनाङ्काः
घट्टःदिनाङ्कःलोकसभाक्षेत्राणिराज्यानां सङ्ख्याराज्यानि
११ एप्रिल्९१२०आन्ध्रप्रदेशः, अरुणाचलप्रदेशः, अस्साम्, बिहारः, छत्तीसगढः, जम्मुकाश्मीरम्, महाराष्ट्रम्, मणिपुरम्, मेघालयः, नागाल्याण्डः, ओडिस्सा, सिक्किम्, त्रिपुरा, तेलङ्गाना, उत्तरप्रदेशः, उत्तराखण्डः, पश्चिमबङ्गालः, अण्डमान्निकोबार्, लक्षद्वीपः
१८ एप्रिल्९७१३अस्साम्, बिहारः, छत्तीसगढः, जम्मुकाश्मीरम्, कर्णाटकम्, महाराष्ट्रम्, मणिपुरम्, ओडिस्सा, तमिलुनाडु, त्रिपुरा, उत्तरप्रदेश, पश्चिमबङ्गालः, पाण्डिचेरी
२३ एप्रिल्११५१४अस्साम्, बिहारः, छत्तीसगढः, गुजरातम्, गोवा, जम्मुकाश्मीरम्, कर्णाटकम्, केरलम्, महाराष्ट्रम्, ओडिस्सा, उत्तरप्रदेशः, पश्चिमबङ्गालः, दाद्रानगरहवेली, दियुदमन्
२९ एप्रिल्७१बिहारम्, जम्मुकाश्मीरम्, जार्खण्ड्, मध्यप्रदेशः, महाराष्ट्रम्, ओडिस्सा, राजस्थानम्, उत्तरप्रदेशः, पश्चिमबङ्गालः
६ मे५१बिहारम्, जम्मुकाश्मीरम्, जार्खण्ड्, मध्यप्रदेशः, राजस्थानम्, उत्तरप्रदेशः, पश्चिमबङ्गालः
१२ मे५९बिहारम्, जम्मुकाश्मीरम्, जार्खण्ड्, हरियाणा, मध्यप्रदेशः, उत्तरप्रदेशः, पश्चिमबङ्गालः, देहली
१९ मे५९बिहारम्, हिमाचलप्रदेशः, जार्खण्ड्, मध्यप्रदेशः, पञ्जाब्, छत्तीसगढ्, उत्तरप्रदेशः, पश्चिमबङ्गालः

प्रमुखपक्षाः

भारतीयजनतापक्षः, काङ्ग्रेस् पक्षः च राष्ट्रस्तरे मुख्याः पक्षाः विद्येते। उत्तरप्रदेशे समाजवादिपक्षः(एस्. पि), बहुजनसमाजवादी पक्षः(बी. एस्. पी), देहल्याम् आम-आदमी-पक्षः (आप्), ओरिस्सायां बीजुजनतादलम्(बीजेडी), पश्चिमबङ्गाले तृणमूलकाङ्ग्रेस्(टीएम्सि), तमिळुनाडुराज्ये डीएम्के, केरले कम्यूनिष्ट्, आन्ध्रप्रदेशे वैएस् आर् काङ्ग्रेस्, बिहारे जेडियु, महाराष्ट्रे शिवसेना च अन्ये प्रमुखाः पक्षाः। भारतीयजनतापक्षस्य नेतृत्वे एन् डि ए, काङ्ग्रेस् पक्षस्य नेतृत्वे यूपिए समाजवादिपक्ष-बहुजनसमाजवादिपक्षयोः मेलनेन रचितं महागठबन्धनं च निर्वाचने प्रमुखानि मैत्रिदलानि विद्यन्ते।

परिणामः

२०१९ तमे वर्षे जातस्य लोकसभानिर्वाचनस्य परिणामः मे मासस्य २०१९ तमे दिनाङ्के प्रकाशितः। परिणामः एवं वर्तते

पक्षानुगुणं परिणामः

निर्वाचनस्य परिणामः इत्थं वर्तते[३]

पक्षनामस्थानानि
भारतीयजनतापक्षः३०३
काङ्ग्रेस्५२
समाजवादी पक्षः
बहुजनसमाजवादी पक्षः१०
बीजुजनतादलम्१२
शिवसेना१८
जेडीयु१६
एल् जे पी
अप्ना दलम्
शिरोमणि अकालि दलम्
अन्नाडिएम्के
ए.जे.एस्.यु
एन्.डि.पि.पि
आर्. एल्. पि
एन्. सी. पी
मुस्लिम् लीग्
जे.एन्.सी
जे.डी.एस्
जे.एम्.एम्
केरळकाङ्ग्रेस्
आर्.एस्.पि
वि.सि.के
तृणमूलकाङ्ग्रेस्२२
वै.एस्.आर्.सि२२
टि.आर्.एस्
सि.पि.एम्
सि.पि.ऐ
तेलुगुदेशम्
आम् आद्मी
ए.यू.डि.एफ्
एम्.एन्.एफ्
एस्.के.एम्
एन्.पी.एफ्
स्वतन्त्रः

मैत्रिदलानुगुणं परिणामः

मैत्रिदलनामस्थानानि
एन्. डि. ए३५२
यू.पि.ए९१
संयुक्तपक्षाः६७
महागठबन्धनम्१५
वामपक्षाः
अन्ये स्वतन्त्रपक्षाः
स्वतन्त्राः अभ्यर्थिनः

परिणामस्य मानचित्रम्


उल्लेखः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान