रामफलम्

एतत् रामफलं भारते अपि वर्धमानस्य कस्यचित् वृक्षविशेषस्य फलम् । एतत् रामफलम् अपि सस्यजन्यः आहारपदार्थः । एतत् रामफलम् आङ्ग्लभाषायां Custard Apple इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Annona reticulata इति । एतत् रामफलम् अकृष्टपच्यम् अपि । एतत् रामफलं देवस्य नैवेद्यार्थम् अपि उपयुज्यते ।

रामफलसस्यम्
पूर्णं कर्तितं च रामफलम्
वृक्षे दृश्यमानानि रामफलानि
शाखायां दृश्यमानं रामफलम्

एतस्य रामफलस्य वृक्षः भारतं विहाय दक्षिणपूर्व-एष्या, तैवान्, आस्ट्रेलिया, आफ्रिका इत्यादिषु देशेषु अपि वर्धते । कदाचित् सः वृक्षः ३३ पादमितं यावत् उन्नतः अपि भवति । एतत् रामफलं मधुररुचियुक्तं भवति । फलम् एतत् पीतवर्णीयम् अथवा कपिलवर्णीयं वा भवति । इदं रामफलम् ईजिप्त् देशे अपि वर्धते । किन्तु तत्रत्यं फलं हरिद्वर्णीयम् एव भवति । अस्य फलस्य मातृभूमिः भारतम् एव । अत्रत्यं फलम् अत्यन्तं मधुरं भवति । इदानीम् एतत् रामफलं बीजरहितम् अपि लभ्यते ।

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=रामफलम्&oldid=447350" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान