मैसूरु राज्यम्

मैसूरु राज्यं, अथवा संवादिक भाषायां पूर्वतन मैसूरु, १९४७तः भारत प्रभुत्वे च १९५६पर्यन्तं तस्मिन् अनुसररूपस्मिन् भारतामहाराज्ये राज्यमेकम् अभवत् । मैसूरु राज्यं मैसूरुराजसंस्थानं पुनर्नाम दत्त्वा अविसृजितवत् ।[१] तथा मैसूरु नगरात् बे्गळूरु नगरं राजधानीं अनिसृष्टवत् । यदा १९५६तमे वर्षे भारतस्य संसत् राज्यानां पुनर्गठन विधिं अनुमोदितवत् यस्मात् कन्नड़ समभाषारूपवत् मैसूरु राज्यं बहुधा अविस्तृतवत्।

मैसूरु राज्यम्
कर्नाटक इति पुनर्नामकृतम्
೧೯೪೭-೧೯೭३
राजधानीबेङ्गळूरु
भाषाःकन्नड
Political structureकर्नाटक इति पुनर्नामकृतम्
इतिहासः
 - स्थापना१९४७
 - विस्थापनम्೧೯೭३
भागत्वेन विद्यतेकर्नाटक

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=मैसूरु_राज्यम्&oldid=473054" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान