मागधीप्राकृतम्

प्राकृतभाषा

मागधीप्राकृतं (मागधी, 𑀫𑀸𑀕𑀥𑀻) पालीसंस्कृतयोः क्षयानन्तरं प्राचीनभारतस्य लिखितभाषाणां त्रिषु नाटकीयप्राकृतेषु अन्यतमम् अस्ति । पूर्ववैदिकसंस्कृतस्य स्थाने लोकमध्यहिन्द-आर्यभाषा आसीत् । पूर्वभारतीय उपमहाद्वीपे, अधुना पूर्वभारतं, बाङ्गलादेशः, नेपालदेशः च व्याप्ते प्रदेशे मागधीप्राकृतं भाष्यते स्म । प्राचीनमगधप्रदेशेन सह सम्बद्धं इदं वर्तमानअसम-वङ्गः-बिहार-झारखण्ड-ओडिशा-पूर्व उत्तरप्रदेश-प्रदेशेषु विविधापभ्रंशभाषायाः अन्तर्गतं भाष्यते स्म । केषुचित् प्राकृतनाट्येषु लोकभाषासंवादस्य प्रतिनिधित्वार्थं प्रयुक्तम् आसीत् । गौतमबुद्धमहावीरयोः महत्त्वपूर्णधर्मपुरुषयोः भाष्यमाणा भाषा इति मन्यते तथा च मगधमहाजनपदमौर्यसाम्राज्यययोः राजसभायाः भाषा अपि आसीत् । अशोकस्य काश्चन शिलालेखाः तस्मिनेव रचितानि आसन् ।

मागधीप्राकृतम्
ब्राह्मी: 𑀫𑀸𑀕𑀥𑀻
मागधी
विस्तारःभारतम्
Extinctपूर्वहिन्द-आर्यभाषासु विकसितम्
भाषाकुटुम्बः
भाषा कोड्
ISO 639-3

मागधीप्राकृतम् अनन्तरं पूर्वहिन्द-आर्यभाषासु विकसितम्–

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=मागधीप्राकृतम्&oldid=470666" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान