मनुः

सः यादवकुलस्य राजा आसीत्। मानवसभ्यताया: आदौ राजर्षिः मनुरेव आसीदिति पण्डितानां मतम् । विषयेस्मिन् एका पौराणिकी किम्वदन्त्यपि उपल्भ्यते यत् जगत: प्रलयसमये यदा सर्वमिदं जलेनावाप्तं तदा एका मत्स्यसहाय्येन एषः एव अवशिष्ट: । एष: इक्ष्वाकुवंशस्य प्रथम नृपति: । अयमेव नृसभ्यताया: प्रथमं विधिग्रन्थं व्यरचत् ।

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=मनुः&oldid=423183" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्वर्गः:२४५ मरणम्द्वितीयविश्वयुद्धम्विशेषः:अन्वेषणम्संस्कृतम्विकिपीडियासदस्यसम्भाषणम्:Rajoriyaकालिदासःअयनेषु च सर्वेषु...तिन्त्रिणीपी टी उषाविकिपीडिया:साहाय्यम्विकिपीडिया:General disclaimerआनन्दवर्धनःध्वन्यालोकःसञ्चिका:Smriti Singh.jpgगीतगोविन्दम्भारतम्विकिपीडिया:स्वागतम्भगवद्गीताव्यक्तित्वविकारःसंस्कृतविकिपीडियाजार्ज विल्हेम फ्रेडरिच हेगेलचार्वाकदर्शनम्विकिः६१७महाराणा प्रतापयदा यदा हि धर्मस्य...विकिपीडिया:विचारसभारामायणम्सरदार वल्लभभाई पटेलप्रकल्पः:विषयेमहाभारतम्श्रीमद्भागवतमहापुराणम्International Standard Book Number११८७१२६५माहेश्वरसूत्राणि