भीमसेन थापा

भीमसेन थापा नेपालदेशस्य मुख्तियार (प्रधानमन्त्री) अस्ति । पिता अमरसिंहस्य एवं माता सत्यारूपामाया ज्येष्ठपुत्ररूपेण विक्रम सम्वत १८३२ तमे वर्षे भीमसेन थापा अस्य जन्म नेपाल देशस्य गोर्खामण्डले अभवत् । स चतुर्दशकम् शासन थापावंशम् राज्य अस्ति।

भीमसेन थापा
राजतन्त्र नेपालस्य मुख्तियार (प्रधानमन्त्री)
कार्यालये
विक्रम सम्वत १८६३ – विक्रम सम्वत १८९४
पूर्वगमःरणबहादुर शाह मुख्तियाररूपेण
पादानुध्यातःरणजङ्ग पाँडे
व्यक्तिगत विचाराः
जननम्विक्रम सम्वत १८३२
गोरखामण्डलम्, नेपालदेशः
मरणम्विक्रम सम्वत १८९६
काठमाण्डू
राष्ट्रीयतानेपाली
राजनैतिकपक्षःथापावंशम्

सामग्री ग्रन्था

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=भीमसेन_थापा&oldid=424256" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान