ग्रेट् ब्रिटन्

(ब्रिटेन इत्यस्मात् पुनर्निर्दिष्टम्)

ग्रेट् ब्रिटन्, ब्रिटन्-इत्यनेन नाम्ना Listeni/ˈbrɪ.tən/ अपि प्रसिद्धः कश्चन द्वीपः । अयं युरोप्-खण्डस्य वायव्यभागे विद्यते । २,०९,३३१ चतरस्रकिलोमीटर्मितेन विस्तारेण [५]}}युक्तः अयं द्वीपः युरोपस्थेषु बृहत्तमः द्वीपः विश्वे नवमः बृहत्तमः द्वीपः । [६] २०११ तमे वर्षे अस्मिन् द्वीपे ६१ मिलियन्-मिता जनसंख्या आसीत् । भूमौ अत्यधिकजनसंख्यायुक्तेषु द्वीपेषु तृतीयस्थाने विद्यते । [७] ऐर्लेण्ड्-द्वीपः अस्य पश्चिमदिशि विद्यते । एतं द्वीपं परितः सहस्राधिकाः लघुद्वीपाः विद्यन्ते येषु इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपाः अन्यतमाः ।

ग्रेट् ब्रिटन्
Satellite image of Great Britain in April 2002
Geography
LocationNorth-western Europe
Coordinates५३°५०′ उत्तरदिक् २°२५′ पश्चिमदिक् / 53.833°उत्तरदिक् 2.417°पश्चिमदिक् / ५३.८३३; -२.४१७
ArchipelagoBritish Isles
Adjacent bodies of waterAtlantic Ocean
Area२,०९,३३१ km2 (८०,८२३ sq mi)[१]
Area rank9th
Highest elevation१,३४४ m (४,४०९ ft)
Highest pointBen Nevis
Administration
United Kingdom
CountriesEngland, Scotland, Wales
Largest cityLondon (pop. 8,615,246)
Demographics
Population60,800,000[२] (as of 2011 census)
Population rank3rd
Densityफलकम्:Infobox islands/density
Ethnic groups
  • 86.8% White
  • 7.1% Asian
  • 3.1% Black
  • 2.0% Mixed
  • 0.3% Arab
  • 0.6% Other[३][४]
Additional information
Time zone
  • GMT (UTC)
 • Summer (DST)
  • BST (UTC+1)
LanguagesEnglish, Scots, Welsh, Cornish, Scottish Gaelic

ग्रेट् ब्रिटन्-संयुक्तराज्यस्य उत्तर-ऐर्लेण्डस्य च भागरूपः विद्यते अयं द्वीपप्रदेशः । इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपानां राजधान्यः लण्डन्, एडिन्बर्ग्, कार्डिफ्-नगराणि च अस्मिन् द्वीपे अन्तर्भवन्ति ।

१७०७ तमस्य वर्षस्य मेमासस्य १ दिनाङ्के क्वीन् अन्-वर्यस्य नेतृत्वे आक्ट् आफ् यूनियन् १७०७ नियमानुगुणम् इङ्ग्लेण्ड्-स्काट्लेण्ड्देशाभ्यां युतं ग्रेट् ब्रिटन्-संयुक्तराष्ट्रस्य निर्माणं जातम् ।१८०१ तमे वर्षे अयं ऐर्लेण्ड्-देशेन सह विलीनं जातम् । ऐरिष्-स्वातन्त्र्यानन्तरम् ऐर्लेण्ड्-देशस्य महान् भागः संयुक्तराष्ट्रेण वशीकृतम् । अधुना ’युनैटेड् किङ्ग्डम् आफ् ग्रेट्ब्रिटन् उत्तर-ऐर्लेण्ड्’ इति च नामाङ्कनं कृतम् ।

टिप्पणी

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=ग्रेट्_ब्रिटन्&oldid=480274" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान