बोकारोमण्डलम्

बोकारोमण्डलम् (Bokaro District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं बोकारो नगरम् ।

बोकारोमण्डलम्
मण्डलम्
Skyline of बोकारोमण्डलम्
झारखण्डराज्ये बोकारोमण्डलम्
झारखण्डराज्ये बोकारोमण्डलम्
Countryभारतम्
States and territories of Indiaझारखण्डराज्यम्
Area
 • Total२,८६१ km
Population
 (२००१)
 • Total२०,६१,९१८
 • Density३०८/km
Websitehttp://bokaro.nic.in/

भौगोलिकम्

बोकारोमण्डलस्य विस्तारः २८६१ चतुरस्रकिलोमीटर्मितः अस्ति । अत्र दामोदर नदी प्रवहति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं बोकारोमण्डलस्य जनसङ्ख्या 20,61,918 अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ७१६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ७१६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.९९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१६ अस्ति । अत्र साक्षरता ७३.४८ % अस्ति ।

वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. कालिका मन्दिरम्
  2. अय्यप्पन् मन्दिरम्
  3. सिवाटि पर्वतः
  4. चिरा चास् इत्यादि ।

बाह्यानुबन्धाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=बोकारोमण्डलम्&oldid=458367" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान