प्रभासंयोगः

सा प्रक्रिया यस्याम् पादपपत्राणि स्वस्मिन् स्थितेन रञ्जकेन सौर्यप्रभाम् अवशुष्यन्ति, तथा पार्थिवरसेन वायुनाश्च सह संयोगेन भोज्यम् मलम् च उत्पादयन्ति, तत् प्रभा-संयोगः अथवा प्रकाश-संश्लेषण कथ्यते।

एतायै प्रक्रियायै पादपमूलः पार्थिवरसान् (जलम् खानिजपदार्थान् च) मृदायाः शोषयति। ततः पार्थिवरसाः स्यन्दनेन पत्रे यान्ति। वायौ उपस्थितम् विक्षामः द्वयाम्लजनेयः रंध्रात् पर्णे प्रविशति । पत्रेषु एकं पर्णहरितरञ्जकम् उपस्थितम् यत्  सौर्यऊर्जाम् शोषत्वा ताम् जलेन विक्षाम-द्वयाम्लजनेयेनच सह संश्लेषणेन भोज्यरूपे शर्करा (विक्षामोदितम्) मलरूपे प्राणवायुश्च उत्पादयति। अतः एव पर्णम् पादपस्य पाकशाला इति कथ्यते। एषा प्रक्रिया एव वायुमण्डले प्राणवायोः निर्माणस्य कारणं तथा पृथिव्याम् अन्यजैविकप्रक्रमाय ऊर्जायाः प्रदायिका।

पादपपर्णेषु प्रभासंयोगः प्रतिपद्यते

निर्देशाः

  1. पराशरवृक्षायुर्वेदस्य चतुर्थोध्यायः
  2. http://www.infinityfoundation.com/mandala/t_es/t_es_tiwar_botany.htm

सम्बद्धाः लेखाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=प्रभासंयोगः&oldid=461540" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान