पञ्चशीलनगरमण्डलम्


भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति पञ्चशीलनगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति पञ्चशीलनगरम् । एतत् मण्डलं मेरठविभागे अन्तर्भवति ।२०११तमवर्षस्य सप्टम्बरमासस्य २८दिनाङ्के अस्तित्वे आगतम् ।

उपमण्डलानि

  • १) हापुर
  • २) गढमुक्तेश्वरम्
  • ३) धौलाना

लोकसभाक्षेत्राणि

विधानसभाक्षेत्राणि

नद्यः

प्राकृतिकविशेषाः

भाषाः

आहारपद्धतिः

वेशभूषणानि

प्रेक्षणीयस्थानानि

ऐतिहासिकस्थानानि

तीर्थक्षेत्राणि

कृषि

उद्यमाः

शैक्षणिकसंस्थाः

प्रसिद्धाः व्यक्तयः

सांस्कृतिकम्

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान