नियमः

पवित्रता –सन्तोष- तपः – स्वाध्याय ईश्चरप्रणिधानादयः पञ्चनियमाः भवन्ति । शौचं द्विविधम्-वाह्यशौचम् । गोमूत्र –गोमयादिप्राशने मैत्र्यादिभावनया अतः करणस्य रागद्वेषादीनां निवृत्तिर्भवति । तदेव आभ्यन्तरशौचम् । प्राप्तवस्तुनः अधिकाभिलाषाभावः सन्तोषः । दुः खेषु सुखेषु च सर्वदा प्रसन्नचित्तं सन्तोषः । सन्तोषद्वारा लोकोत्तरसुखस्य प्राप्तिर्भवति । धर्मरक्षार्थं कृच्छ्रचान्द्रायणादिव्रतपालनं स्वाध्यायः । भगवन्नामस्मरणजपादिरपि स्वाध्यायः । इष्टदेवस्य साक्षाद् दर्शनं स्वाध्यायस्य फलम् । कायेन वाचा मनसा इन्द्रियैर्वा फलाभिसन्धिवर्जितमीश्वरस्मरणम् ईश्वरसमर्पणं वा ईश्वरप्रणिधानम् । ईश्वरप्रणिधानस्य फलं भवति समाधिसिध्दिः ।परतत्त्वे ब्रह्मणि सततमनुरक्तिः नियम इति त्रिशिखाब्राह्मणोपनिषदि उक्तम् । तद्यथा – अनुरक्तिः परे तत्त्वे सततं नियमः स्मृतः । (२९)

योगशास्त्रस्य प्रणयिता पतञ्जलिः
शौचसन्तोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः (यो.द. २/३२)।

नियमा अपि पञ्च वर्तन्ते-

एषां पालनेन आन्तरशुद्धिर्भवति ।

बाह्यसम्पर्कतन्तुः

फलकम्:Yogaफलकम्:Indian Philosophy

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=नियमः&oldid=480516" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान