धाराशिव

धाराशिवं (मराठी: धाराशिव, आङ्ग्ल: Dharashiva), पुरातनं नाम उस्मानाबाद् (Osmanabad), भारतस्य महाराष्ट्रराज्यस्य धाराशिवमण्डलस्य (उस्मानाबाद्) एकं नगरं नगरपालिकापरिषद् च अस्ति । अस्य पुरातननाम उस्मानाबाद् इति हैदराबादस्य अन्तिमशासकः मीर् उस्मान् अली खान् इत्यस्मात् निष्पन्नमस्ति । उस्मानाबाद् इति नामकरणात् पूर्वं एतत् नगरं 'धाराशिव' इति नाम्ना प्रसिद्धम् आसीत् । धाराशिवनगरं धाराशिवमण्डलस्य प्रशासनिकमुख्यालयः अस्ति ।

धाराशिवम्

धाराशिव

उस्मानाबाद्
Skyline of धाराशिवम्
Coordinates: १८°१९′१०″ उत्तरदिक् ७६°०४′२५″ पूर्वदिक् / 18.31944°उत्तरदिक् 76.07361°पूर्वदिक् / १८.३१९४४; ७६.०७३६१ ७६°०४′२५″ पूर्वदिक् / 18.31944°उत्तरदिक् 76.07361°पूर्वदिक् / १८.३१९४४; ७६.०७३६१
देशःभारतम्
राज्यम्महाराष्ट्रम्
क्षेत्रम्मराठवाडा
मण्डलम्धाराशिवम् (उस्मानाबाद्)
Government
 • Typeनगरपरिषद्
 • Bodyउस्मानाबाद् नगरपालिकापरिषद् उस्मानाबाद्
 • महापौरःमकरण्ड राजे निम्बलकरः
Elevation
६५३ m
Population
 (२०११)[१]
 • Total१,१२,०८५
Demonym(s)धाराशिवकर
भाषा
 • आधिकारिकमराठी
Time zoneUTC+५:३० (भा॰मा॰स॰)
पत्रसूचकसङ्ख्या
४१३५०१ (नगरम्)
दूरवाणीसङ्केतः(+९१) २४७२
Vehicle registrationMH-25
Websiteosmanabad.gov.in

धाराशिवं जनसङ्ख्यायाः आधारेण मराठवाडाक्षेत्रस्य सप्तमं बृहत्तमं नगरम् अस्ति यदा तु महाराष्ट्रस्य २९ तमं बृहत्तमं नगरम् अस्ति ।

सम्बद्धाः लेखाः

सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=धाराशिव&oldid=477812" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान