धारणा

एकस्मिन् देशे (स्थाने) चित्तस्य स्थिरीकरणं धारणा । नाभिचक्रे, नासाग्रे, हृदयपुण्डरीके वा चित्तस्य एकाग्रताविधानं भवति धारणा । चित्तस्य निश्चलीभावो धारणा धारणं विदुः (२९) इति त्रिशिखाब्राह्मणोपनिषदि वर्णितमस्ति ।

योगशास्त्रस्य प्रणेता पतञ्जलिः
देशबन्धश्चित्तस्य धारणा । (यो. द. -३/१)

धारणा –कस्मिन्नपि पदार्थ चित्तस्य स्थिरिकरणं धारणाऽस्ति ।

बाह्यसम्पर्कतन्तुः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=धारणा&oldid=480480" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान