द्रुपदः

द्रुपदः पाञ्चालस्य राजा च द्रौपदी, धृष्टद्युम्नः शिखण्डीयाः पिता च आसीत् महाभारते युद्धे पाण्डवानां पक्षे युद्धम् अकरोत् ।पाञ्चालदेशस्य एष: राजा।द्रोणस्य सहाध्यायी।बाल्ये अग्निवेशस्य आश्रमे द्रोणद्रुपदौ शिक्षां प्राप्तवन्तौ।तारुण्ये एकदा दरिद्र: द्रोण: द्रुपदस्य राजसभां धनं याचितुं गत:।तदा राज्यमदेन उन्मत्त: द्रुपद: तस्य अवमानं कृतवान्।अग्रे द्रोणेन कौरवपाण्डवानां गुरुत्वम् अङ्गीकृतम्।तेषां विद्याध्ययनं यदा समाप्तं तदा ते द्रोणं दक्षिणां पृष्टवन्त:।द्रोण: द्रुपदस्य निग्रहणम् इच्छति स्म।अर्जुन: तस्य मनोरथं पूरितवान्।द्रोण: द्रुपदाय तस्य पूर्वतनानि उन्मत्तवचनानि श्रावितवान्।निगृहीतस्य द्रुपदस्य अर्धं राज्यम् अधिगृह्य द्रोण: तं मोचितवान्।द्रोणेन प्रतिशोध: कृत:।प्रतिशोधस्य एषा परम्परा न समाप्ता।अवमानित: द्रुपद: यज्ञं कृतवान्।यज्ञदेवतां प्रति द्रोणघातकं पुत्रं स प्रार्थितवान्।यज्ञात् द्रौपदी तथा धृष्टद्युम: इति एतयो: उत्पत्ति: जाता।एष: धृष्टद्युम्न: युद्धे द्रोणाचार्यस्य वधं कृतवान्।‎

सञ्चिका:Upyaz showing his elder brother to Drupada.jpg
द्रुपदः

सम्बद्धाः लेखाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=द्रुपदः&oldid=484698" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान