तमोर नदी

नेपालदेशस्य एका नदी


संस्कृत भाषायाम् ताम्रस्यार्थः ताम्रवदिति । उक्तंञ्च उदेति सविता ताम्रस्ताम्र एवास्तमेति च[१] ताम्रात् तामरम्, तामरात् तमोरं/तमरं/तम्मरं इत्यभवत् । अस्याः नद्याः जलं ताम्रवत् दृश्यते, तस्मात् नेपाली भाषायाम् तम्मरकोशी, संस्कृते ताम्रकाैशिकी किंवा ताम्रवर्णी नाम्ना इयं प्रसिद्धास्ति ।

उद्भवम्

महत्त्वम्

जलसम्पदा

बाह्यसम्पर्कतन्तु

अत्रापि दृश्याताम्


सन्दर्भाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=तमोर_नदी&oldid=373758" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान