चतरामण्डलम्

चत्रामण्डलम् (Chatra District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं चत्रा नगरम् ।

चत्रामण्डलम्
मण्डलम्
झारखण्डराज्ये चत्रामण्डलम्
झारखण्डराज्ये चत्रामण्डलम्
Countryभारतम्
States and territories of Indiaझारखण्डराज्यम्
Area
 • Total३,७०६ km
Population
 (२००१)
 • Total१०,४२,३०४
 • Density३०८/km
Websitehttp://chatra.nic.in/

भौगोलिकम्

चत्रामण्डलस्य विस्तारः ३७०६ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं चत्रामण्डलस्य जनसङ्ख्या १०४२३०४ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २७५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २७५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २८.९८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५१ अस्ति । अत्र साक्षरता ६२.१४ % अस्ति ।

बाह्यानुबन्धाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=चतरामण्डलम्&oldid=478890" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान