ग्वालियरमण्डलम्

ग्वालियरमण्डलम् ( /ˈɡvɑːlɪjərəməndələm/) (हिन्दी: ग्वालियर जिला, आङ्ग्ल: Gwalior district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति ग्वालियर इति नगरम् ।

ग्वालियरमण्डलम्

Gwalior District
ग्वालियर जिला
ग्वालियरमण्डलम्
ग्वालियरमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे ग्वालियरमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे ग्वालियरमण्डलम्
देशः India
राज्यम्मध्यप्रदेशः
उपमण्डलानिग्वालियर, भितरवार, डबरा, चिनावर
विस्तारः४,५६० च. कि. मी.
जनसङ्ख्या (२०११)२०,३२,०३६
Time zoneUTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता७६.६५%
भाषाःहिन्दी, आङ्ग्लं
लिङ्गानुपातःपु.-५०%, स्त्री.-४३%
Websitehttp://gwalior.nic.in/

भौगोलिकम्

ग्वालियरमण्डलस्य विस्तारः ४,५६० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे दतियामण्डलं, पश्चिमे श्योपुरमण्डलम्, उत्तरे मुरैनामण्डलं, दक्षिणे शिवपुरीमण्डलम् अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं ग्वालियरमण्डलस्य जनसङ्ख्या २०,३२,०३६ अस्ति । अत्र १०,९०,३२७ पुरुषाः, ९,४१,७०९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४४६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४४६ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २४.५०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८६४ अस्ति । अत्र साक्षरता ७६.६५% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- ग्वालियर, भितरवार, डबरा, चिनावर ।

वीक्षणीयस्थलानि

ग्वालियर-दुर्गः

ग्वालियर-नगरस्य दुर्गस्य निर्माणं ’सूरजसेन’ इत्याख्येन कारितम् । अयं दुर्गः नगरतलात् ३०० फीट औन्नत्ये स्थितः अस्ति । अस्मिन् एकं विशालमन्दिरम् अस्ति । दुर्गेऽस्मिन् अनेकाः जलाशयाः, भवनानि च सन्ति ।

जयविलास-महल एवं सङ्ग्रहालयः

जयविलास-महल एवं सङ्ग्रहालयः इत्येतयोः भवनयोः निर्माणम् ई. सन् १८७२-७४ तमे वर्षे कृतम् । सिन्धिया-वंशजानां निवासार्थम् इदं जयविलास-महल इत्याख्यं भवनं निर्मितम् । अस्य भवनस्य निर्माणम् ईटली, टस्कन, कोरिन्थियन शैलीषु कृतम् । अस्मिन् भवने एकं सभागृहम् अस्ति । अस्मिन् भवने भित्तिषु सुन्दराणि दर्पणानि सन्ति । अस्मिन् मण्डले मनमन्दिर पैलेस, गुजरी महल, गोपाचल, सूर्यमन्दिरम् इत्यादीनि प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः

http://www.gwalior.nic.in/ Archived २०११-०९-२८ at the Wayback Machine
http://www.census2011.co.in/census/district/288-gwalior.html

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान