गोधूमः

अयं गोधूमः प्रायः जगति सर्वत्र वर्धमानः कश्चन धान्यविशेषः । अयम् अपि सस्यजन्यः आहारपदार्थः । अयं गोधूमः आङ्लभाषायां Wheat इति उच्यते । हिन्दीभाषायां “गेंहू” इति, ल्याटिन्भाषायां Triticum vulgare इति च उच्यते । तृणकुले अयं गोधूमः Graminea कुले अन्तर्भवति । प्रायः जगति अधिकांशेषु देशेषु गोधूमः एव प्रधानः आहारः । बहुदुग्धः, क्षीरी, अरूपः, म्लेच्छभोजनः, यवनः, निस्तुषः, रसालः, सुमनाः इत्यादीनि गोधूमस्य अन्यानि नामानि । अनेन गोधूमेन पूरिका, रोटिका, पायसं, पर्पटः, अवदंशः, सुपिष्टकं, पिष्टकम् इत्यादयः खाद्यपदार्थाः निर्मीयन्ते । गोधूमे महागोधूमः, मधूली, नन्दीमुखी इति त्रयः प्रभेदाः सन्ति । नवग्रहेषु अन्यतमस्य सूर्यस्य श्रेष्ठं धान्यं गोधूमः । एतं गोधूमम् अपि संस्कृत्य बहुविधं खाद्यविशेषं निर्मान्ति ।

गोधूमः

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्)Plantae
(अश्रेणिकृतः)Angiosperms
(अश्रेणिकृतः)Monocots
(अश्रेणिकृतः)Commelinids
गणःPoales
कुलम्Poaceae
उपकुलम्Pooideae
ट्राइबस्Triticeae
वंशःTriticum
L.
उपविभागीयस्तरः

T. aestivum
T. aethiopicum
T. araraticum
T. boeoticum
T. carthlicum
T. compactum
T. dicoccoides
T. dicoccon
T. durum
T. ispahanicum
T. karamyschevii
T. macha
T. militinae
T. monococcum
T. polonicum
T. spelta
T. sphaerococcum
T. timopheevii
T. turanicum
T. turgidum
T. urartu
T. vavilovii
T. zhukovskyi

References:
  Serial No. 42236 ITIS 2002-09-22

गोधूमः
संस्कृतः गोधूमः
रोटिकाः

आयुर्वेदस्य अनुसारम् अस्य गोधूमस्य स्वभावः

गोधूमसस्यम्
रोटिकापचनम्
कर्तनानन्तरं राशीकृतानि गोधूमसस्यानि
विश्वे गोधूमं वर्धमानाः देशाः
गोधूमेन निर्मिताः खाद्यपदार्थाः
गोधूमपिष्टम्

गोधूमः तैलांशयुक्तः । अयं मधुररुचियुक्तः, पचनार्थं जडः च । गोधूमः अत्यन्तं चैतन्यदायकः, बलवर्धकः, रुचिकरः, वर्णकारकः, व्रणसंरोपकः च ।

“गोधूमः मधुरः शीतो वातपित्तहरो गुरुः ।
कफशुक्रप्रदो बल्यः स्निग्धः सन्धान्कृत् सरः ॥
जीवनो बृंहणो वर्ण्यो व्रण्यो रुच्यः स्थिरत्वकृत् ॥“ (भावप्रकाशः – ३४)
“वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा ।
सन्धानकारी मधुरो गोधूमो स्थैर्यकृत्सरः ॥“
१. गोधूमः वातं पित्तं च परिहरति ।
२. गोधूमः कफं शुक्रं च वर्धयति ।
३. अयं गोधूमः देहवृद्धिकरः, चैतन्यदायकः, बलवर्धकः च ।
४. गोधूमः वर्णकारकः, रुचिकरः च ।
५. अयं गोधूमः भग्नानाम् अस्थीनां पुनः योजने साहाय्यकारी ।
६. अयं गोधूमः शरिरस्य स्थिरतां रक्षति ।
७. गोधूमः व्रणान् बहुशीघ्रं शुष्कीकरोति ।
८. अयं गोधूमः शरीरस्य ओजः वर्धयति ।
९. गोधूमः मलविसर्जनं कारयति ।
१०. गोधूमः वीर्यवर्धकः, शरीरस्य दार्ढ्यवर्धकः च ।
११. मधूली नामकः गोधूमः मध्यप्रदेशे वर्धते । सः लघ्वाकारकः , पथ्यः च ।
१२. पञ्जाबप्रदेशे महागोधूमः वर्धते ।
१३. नन्दीमुखी नामकः गोधूमः कण्टकरहितः । अयम् अपि मधूली इव पथ्यः ।
१४. स्थूलानां स्थौल्यनिवारणार्थं गोधूमः अत्युत्तमः आहारः ।
१५. गोधूमः उष्णः इति जनानाम् अभिप्रायः अस्ति । किन्तु शास्त्रानुगुणं गोधूमः शीतगुणयुक्तः ।
१६. तैले भर्जिताः गोधूमेन निर्मिताः पूरिकाः, तैलम् उपयुज्य गोधूमेन निर्मिताः रोटिकाः च विदग्धाः भवन्ति इत्यनेन उष्णाः भवन्ति । अतः तैलं विना एव रोटिकाः निर्माय तदुपरि घृतं लेपयित्वा खादनेन उष्णाः न भवन्ति ।
१७. अभ्यासः नास्ति चेत् केषाञ्चन अजीर्णः भवति गोधूमः । तेन अजीर्णस्य कारणेन पीनसः, कासः, अतिसारः वा भवति ।
१८. गोधूमस्य उपयोगेन कदाचित् केषाञ्चन “अलर्जि” अपि भवितुम् अर्हति । तदा गोधूमस्य वर्जनम् एव वरम् ।

बाह्यसम्पर्कतन्तुः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=गोधूमः&oldid=480257" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान