खैबर्पख्तूङ्ख्वाप्रदेशः

पाकिस्थानस्य प्रदेशः

खैबर्पख्तूङ्ख्वा (पश्तो: خیبر پښتونخوا) पाकिस्थानस्य चतुर्षु प्रदेषु अन्यतमम् अस्ति । अयं देशस्य वायव्यक्षेत्रे स्थितः अस्ति, अफगानिस्थान–पाकिस्थानसीमायाः पार्श्वे ताजिकिस्थानस्य सीमायाः समीपे च ।

खैबर्पख्तूङ्ख्वा

خېبر) پښتونخوا) (पश्तो)
उपरितः अधः यावत्- स्वातनदी, खैबर्द्वारम्, स्वातघाटी
Flag of Khyber Pakhtunkhwa, Pakistan
Flag
Official seal of खैबर्पख्तूङ्ख्वा
Seal
पाकिस्थानदेशे खैबर्पख्तूङ्ख्वायाः स्थानम्
पाकिस्थानदेशे खैबर्पख्तूङ्ख्वायाः स्थानम्
Coordinates: ३४°००′उत्तरदिक् ७१°१९′पूर्वदिक् / 34.00°उत्तरदिक् 71.32°पूर्वदिक् / ३४.००; ७१.३२ ७१°१९′पूर्वदिक् / 34.00°उत्तरदिक् 71.32°पूर्वदिक् / ३४.००; ७१.३२
देशःपाकिस्थानम्
संस्थापितम्१ जुलाई १९७०
राजधानीपेशावरम्
बृहत्तमं नगरम्पेशावरम्
Government
 • Typeस्वशासितप्रदेशः सङ्घीयसर्वकारस्य अधीनम्
 • Bodyखैबर्पख्तूङ्ख्वासर्वकारः
 • राज्यपालःशाह फर्मान्
 • मुख्यमन्त्रीमह्मूद् खान्
 • मुख्यसचिवःशाहजाद् खान् बगेश[१]
 • विधानमण्डलम्प्रादेशिकसभा
 • उच्चन्यायालयःपेशावर उच्चन्यायालयः
Area
 • Total१०१७४१ km
Area rankचतुर्थी (पाकिस्थाने)
Population
 (२०१७)[२]
 • Total३,५५,०१,९६४
 • Rankतृतीया (पाकिस्थाने)
 • Density३५०/km
Time zoneUTC+०५:०० (पा.मा.स)
Area code(s)9291
ISO 3166 codePK-KP
मुख्यभाषा(ाः)पश्तो, हिन्दको, सरायकी, खोवर, कोहिस्थानी, उर्दू
उल्लेखनीय क्रीडादलाःफलकम्:Unbulletedlist
मानवसंसाधनसूची (२०१९)०.५२७ increase[३]
निम्न
राष्ट्रसभायां पीठानि६५
प्रदेशसभायां पीठानी१४५
विभागाः
मण्डलानि३५
अनुमण्डलानि१०५
सङ्घपरिषद्९८६
Websitekp.gov.pk

सम्बद्धाः लेखाः

सन्दर्भाः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान