कोटिः

भारतीयसंख्याव्यवस्थायां एककम्

कोटिः (आङ्ग्ल: Crore, हिन्दी: करोड़; सङ्क्षेपः: cr) भारतीयसङ्ख्याव्यवस्थायां एककम् अस्ति, दशमिलियन्ं अथवा शतलक्षं (10,100,000; वैज्ञानिक संकेतन: 107) तत्तुल्यं भवति । अङ्कीयसमूहस्य भारतीय 2,2,3 सम्मेलने 1,00,00,000 इति लिख्यते ।[१]

व्युत्पत्तिः, क्षेत्रीय रूपान्तर च

आधुनिकः करोड़् (आङ्ग्ल: Crore) प्राकृतवचनात् करोडि (kroḍi) इति शब्दः निष्पद्यते यत् क्रमेण संस्कृतात् कोटि आगच्छति ।[२] नाना प्रादेशिकैर्नाम्ना कोटिः स परिकीर्त्तितः।

सम्बद्धाः लेखाः

  • भारतीयसङ्ख्याव्यवस्था
  • अन्तरराष्ट्रीयसङ्ख्याव्यवस्था
  • लक्ष
  • हिन्दु संख्यावाचक
  • रोमन संख्यावाचक
  • रूप्यकम्

उल्लेखाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=कोटिः&oldid=480187" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान