कोटामण्डलम्

कोटामण्डलं (हिन्दी: कोटा जिला, आङ्ग्ल: Kota district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति कोटानामकं नगरम् ।

कोटामण्डलम्
मण्डलम्
राजस्थानराज्ये कोटामण्डलम्
राजस्थानराज्ये कोटामण्डलम्
Countryभारतम्
States and territories of Indiaराजस्थान
Area
 • Total५,२१७ km
Population
 (२००१)
 • Total१९,५०,४९१
 • Density३०८/km
Websitehttp://kota.nic.in/

भौगोलिकम्

कोटामण्डलस्य विस्तारः ५२१७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे बारामण्डलम्, उत्तरे बून्दीमण्डलं, पश्चिमे चित्तौडगढमण्डलं, दक्षिणे झालावाडमण्डलम् अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं कोटामण्डलस्य जनसङ्ख्या १९,५०,४९१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३७४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३७४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २४.३५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०६ अस्ति । अत्र साक्षरता ७७.४८ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि -

  • कोटा
  • दिगोद
  • इटवा
  • सङ्गोद
  • कानवास
  • रामगञ्जमण्डी

वीक्षणीयस्थलानि

  • चम्बल-उद्यानम्
  • महाराजा माधोसिंह-सङ्ग्रहालयः
  • राजकीयसङ्ग्रहालयः
  • जगमन्दिरम्
  • देवताजी की हवेली
  • कोटा जलबन्धः

बाह्यानुबन्धाः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=कोटामण्डलम्&oldid=480186" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान