कैरेबीयहिन्दुस्थानीभाषा

भारतीय-कैरेबीयजना-प्रवासिनयोः भाष्यमाणा भोजपुरी-आधारेण हिन्द-आर्यभाषा

कैरेबीयहिन्दुस्थानी (हिन्दी: कैरेबियाई हिन्दुस्तानी) हिन्द-कैरेबीयजना-प्रवासिनयोः भाष्यमाणा हिन्द-आर्यभाषा अस्ति । मुख्यतया भोजपुरी-अवधी-उपभाषयोः आधारेण अस्ति । एताः हिन्दुस्थानी उपभाषाः भारतात् अनुबन्धश्रमिणरूपेण कैरिबियनप्रदेशं प्रति आप्रवासिनरूपेण आगताः भारतीयाः उक्तवन्तः । अस्य फिजीहिन्दीभाषायाः, मारिषस्-दक्षिण-आफ्रिकादेशयोः भाष्यमानायाः भोजपुरिहिन्दुस्थानीभाषायाः च निकटसम्बन्धः अस्ति ।

कैरेबीयहिन्दुस्थानी
कैरेबियाई हिन्दुस्तानी (देवनागरी)
𑂍𑂶𑂩𑂵𑂥𑂱𑂨𑂰𑂆⸱𑂯𑂱𑂁𑂠𑂳𑂮𑂹𑂞𑂰𑂢𑂲 (कैथी)
کَیریبئائی ہندوستانی(फारसी-अरबी)
Ethnicity
    • हिन्द-कैरेबीय
    • हिन्द-कैरेबीय-अमेरिकी
    • ब्रिटानीयहिन्द-कैरेबीय
    • हिन्द-कैरेबीय-केनेडीय
    • डचहिन्द-कैरेबीय
स्थानीय वक्तारः
  • १,५०,६०० (सुरिनाम)
  • १५,६३३ (त्रिनिदाद टोबेगो च)
 (date missing)
भाषाकुटुम्बः
उपभाषा(ः)
त्रिनिदादिहिन्दुस्थानी
गायानीयहिन्दुस्थानी
सारनामिहिन्दुस्थानी
लिपिः
भाषा कोड्
ISO 639-3hns

सम्बद्धाः लेखाः

सन्दर्भाः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान