कर्णाटकसर्वकारः

कर्नाटकसर्वकारः
राज्यलाञ्छनम्
प्रशासनकेन्द्रम्बेङ्गळूरु
कार्याङ्गम्
राज्यपालःहंसराजभारद्वाजः
मुख्यमन्त्रिःसिद्धरामय्यः
शासकाङ्गम्
सभापतिःके.जि.बोपय्य
विधानसभायाःसदस्याः२२५
विधानपरिषद्कर्णाटकविधानपरिषत्
सभापतिःडि एच् शङ्करमूर्तिः
विधानपरिषदःसदस्याः75
न्यायाङ्गम्
उच्चन्यायालयःकर्णाटाकोच्चन्यायालयः
उच्चन्यायाधीशःजे.एस्.वाघेला
http://www.karnataka.gov.in
प्रशासनभावनम् - विधानसौधः

इतिहासः

एशियाखण्डे उपशोभितस्य भारतदेशस्य २८राज्येषु कर्णाटकम् अन्यतमम् अस्ति । अस्य आधुनिककर्णाटकस्य स्थापना १९५६ तम वर्षस्य नवम्बरमासस्य प्रथमे दिनाङ्के अभवत् । अस्य पूर्वतनं नाम मैसूरुराज्यम् इति । क्रि.श. १५३७ तमे वर्षे केम्पेगौडमहाराजेन बेङ्गळूरुनगरं निर्मितमस्ति । तदेव इदानीमपि अस्य राज्यस्य राजधानीति तिष्ठति ।

वैशिष्ट्यम्

कर्णाटकं भारतस्य दक्षिणभागे स्थितं किञ्चन राज्यम् अस्ति । अस्य राज्यस्य एतत् वैषिष्ट्यम् अस्ति यत् अत्र तीरप्रदेशाः विशालप्रदेशाः पर्वतप्रदेशाः च सन्ति । एतत् प्रथमं राज्यं यत्र ८ ग्रन्थकर्तारः ज्ञानपीठप्रशस्तिभूषिताः सन्ति । कर्णाटकस्य राजधानी बेङ्गलुरु अस्ति। एतत् कर्णाटकस्य आग्नेयभागे विराजते ।

प्रशासनम्

कर्णाटकराज्यस्य प्रशासनं तु सांविधानिकरीत्या राज्यपालस्य नायकत्वे सञ्चाल्यमानं लोकतन्त्रात्मकरीत्या निर्वाचितम् अस्ति । राज्यस्य राज्यपालः बहुमतेन जयं प्राप्तवतः पक्षस्य मुख्यमन्त्रिणं मन्त्रिमण्डलं च रचयति । प्रजातन्त्रात्मकदेशे राज्यस्य राज्यपालः तत्तद्राज्यस्य साम्प्रदायिकः नायकः भवति । तथापि राज्यस्य दैनन्दिननिर्वहणस्य दायित्वं तु मुख्यमन्त्रिणा नियन्त्रिते मन्त्रिमण्डले एव न्यस्तं भवति । प्रशासनस्य आनुकूल्यार्थं विविधयोजनानां जनसौलभ्यार्थं च राज्यसर्वकारस्य छत्रच्छायायां विविधाः विभागाः प्रकल्पिताः । यथा.....

विभागाः

  • कृषिविभागः
  • पशुसंरक्षणविभागः तथा मीनकृषिविभागः
  • वाणिज्यस्य सहकारसङ्घस्य च विभागः
  • वि.प्रशासनस्य विभागः
  • शिक्षणविभागः
  • ऊर्जाविभागः
  • अर्थविभागः
  • आहारस्य पौरसेवायाः च विभागः
  • अहारस्य परिसरस्य च विभागः
  • आहारसंस्करणस्य आरोग्यस्य कुटुम्बाभिवृद्धेः च विभागः
  • गृहसौकर्यविभागः
  • मूलभूतसौकर्याभिवृद्धिविभागः
  • विज्ञानतन्त्रज्ञानस्य परिशिष्टजातिविभागः
  • कन्नडसंस्कृतिविभागः
  • श्रमिकविभागः
  • आधुनिकन्यायविभागः
  • वैद्यकीयविद्याविभागः
  • लघुजलानयनविभागः
  • विधानसभाकलापविभागः
  • सार्वजनिककार्यविभागः
  • आयकरविभागः
  • समाजभिवृद्धिलविभागः
  • सञ्चारयानविभागः
  • ग्रामाभिवृद्धिविभागः
  • जलस्रोतसंरक्षणविभागः
  • महिलाभिवृद्धेः बालविकासस्य च विभागः
  • युवजनसेवाविभागः
  • अल्पसङ्ख्याकाभिवृद्धिविभागः

बाह्यानुबन्धाः

Police
Judiciary
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान