उत्तरहिन्द-आर्यभाषाः

हिन्द-आर्यभाषासमुहः

उत्तरहिन्द-आर्यभाषाः (नेपाली: उत्तरी हिन्द-आर्य भाषाहरू, हिन्दी: उत्तरी हिन्द्-आर्य भाषाएँ), पहाडीभाषाः अथवा पहाड़ीभाषाः (नेपाली: पहाडी भाषाहरू, हिन्दी: पहाड़ी भाषाएँ) इति अपि ज्ञायन्ते, हिमालयस्य निम्न-परिधिषु, पूर्वदिशि नेपालदेशात्, उत्तराखण्ड-हिमाचलप्रदेश-भारतीयराज्येभ्यः माध्यमेन जम्मूकाश्मीरस्य जम्मू-क्षेत्रपर्यन्तं पश्चिमदिशि यावत् प्रचलन्ति । पहाडी/पहाड़ी इति नाम (तन्नामयुक्तैः अन्यैः विविधैः भाषाभिः सह न भ्रमितव्यम्) ग्रियर्सन्-इत्यस्य पदमस्ति ।

उत्तरहिन्द-आर्य
पहाडी अथवा पहाड़ी
भौगोलिकविस्तारःनेपालदेशः वायव्यभारतं
भाषायाः श्रेणीकरणम्हिन्द-यूरोपीय
उपश्रेण्यः
  • केन्द्रीय
  • पाश्चात्य
  • पूर्वेय

दक्षिणजम्बुद्वीपस्य प्रमुखहिन्द-आर्यभाषाः; पिङ्गलवर्णे उत्तरहिन्द-आर्यभाषाः

परिचयः

हिमालयः नेपाल-भारत-पाकिस्थान-देशैः सह प्रचलति । 'पहाड़' शब्दस्य अर्थः 'पर्वतः' इति अधिकांशस्थानीयभाषासु यथा नेपाली हिन्दी (पर्बत इति पर्यायवाचीशब्दः) च । हिमालयप्रदेशे अस्य जनप्रसारस्य, प्रयोगस्य च कारणात् एषा भाषा हिमालयी इति अपि प्रसिद्धा अस्ति । अस्य प्रदेशस्य अन्येषां सर्वेषां भाषाणां इव पहाडीभाषा अपि हिन्द-यूरोपीयभाषायाः, विशेषतः हिन्द-ईरानीयभाषाशाखायाः च सन्ति । यथा पर्वतेषु समुदायानां परिवर्तनात् पृथक्करणस्य प्रवृत्तिः भवति, तथैव पर्वतेषु उपभाषासु अन्यैः पर्वतभाषाभिः सह किञ्चित् सादृश्यं कृत्वा स्वकीयानि लक्षणानि भवन्ति, परस्परं पृथक् तिष्ठन्ति – तत्र उपभाषानिरन्तरता अवश्यमेव दृश्यते । एताः सर्वाः उपभाषाः सामान्यतया 'पहाडी/पहाड़ी' भाषाः इति उच्यन्ते, हिमालयपरिधितः अधिकांशः जनाः पहाडीजनाः इति प्रसिद्धाः सन्ति ।

वर्गीकरणम्

पहाडीभाषाः समूहत्रयः विभक्ताः सन्ति ।

पूर्वपहाडी

  • नेपाली नेपालदेशे १.११ कोटिः जनाः, भूटानदेशे २,६५,००० जनाः, भारतदेशे च २५ लक्षं जनाः भाष्यन्ते इति अनुमानितम् । नेपाल-भारतयोः राजभाषा अस्ति ।
  • जुम्लीभाषां नेपालदेशस्य कर्णाली-अञ्चले अनुमानतः ४०,००० जनाः वदन्ति ।
  • डोटेली इति नेपालदेशस्य सुदूरपश्चिमे १० लक्षं जनाः वदन्ति । इदं बहुभिः नेपालीभाषायाः उपभाषा इति मन्यते, केषाञ्चन विद्वांसानां मते (उदा. राहुलसन्सृत्ययन्) कुमाऊँनीभाषायाः उपभाषा, परन्तु नेपालीभाषा-आयोगः एतां पृथक् भाषां मन्यते ।

केन्द्रीयपहाडी

  • कुमाऊँनीभाषाम् उत्तराखण्डस्य कुमाऊँनक्षेत्रे प्रायः २३,६०,००० जनाः वदन्ति इति अनुमानितम् ।[१]
  • गढवळि उत्तराखण्डे अनुमानतः २९ लक्षं जनाः वदन्ति । एतेषु अधिकांशः उत्तराखण्डस्य गढवाळक्षेत्रस्य गढवळिजनाः सन्ति ।

पाश्चात्यपहाडी

  • जौनसारी
  • हिण्डूरी
  • पहाडी किनौरी
  • कुळूई पहाडी
  • महासुई पहाडी
  • सिरमौरी
  • मण्डियाली
  • भद्रवाही
  • चुराही
  • भटियाली
  • बिलासपूरी
  • चम्बयाली
  • गदी
  • पङ्गवाली
  • डोगरी
  • काङ्गडी

सम्बद्धाः लेखाः

सन्दर्भाः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान