इङ्गुदवृक्षः

अस्य सस्यशास्त्रीयं नाम बलनिटिस् रोक्सबुर्गि(Balanistes roxburghii) इति । विविधाभाषासु अस्य नामानि एवं भवन्ति ।

इङ्गुदवृक्षः

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्)ओषधिः
(अश्रेणिकृतः)Angiosperms
(अश्रेणिकृतः)Eudicots
(अश्रेणिकृतः)Rosids
गणःZygophyllales
कुलम्Zygophyllaceae
वंशःBalanites
जातिःB. roxburghii
द्विपदनाम
Balanites roxburghii
Planch.

आङ्ग्लम् - डेसर्ट् डेट्स् , । Desert Date
कन्नडम् - इङ्गळीक, तापसरु, इङ्गळ । ಇಂಗಳೀಕ, ತಾಪಸರು, ಇಂಗಳ ।
हिन्दी - हिंगन ।
तमिळु - नञ्जुण्डन् । னம்ஜும்டன் ।
तेलुगु - गरा । గరా।
मराठि - हिंग ।
मलयाळम् - नञ्जुण्टा । നംജുംടാ।
अस्य कुटुम्बः सैमारुबेसि इति ।

सस्यगुणलक्षणानि

इङ्गुदवृक्षः उष्णप्रदेशेषु निर्जलेषु अपि प्रदेशेषु अधिकं प्ररोहति । अस्य औन्नत्यं १०मी.परिमितं भवति । कण्डः भस्मवर्णेन पत्राणि अण्डाकारेण हस्तमितविसृतानि भवन्ति । पत्राणां कक्षेषु पुष्पगुच्छानि भवन्ति । तानि सगन्धानि पीतमिश्रश्वेतवर्णीयानि लघूनि सन्ति । मार्चमासान्ते इङ्गुदवृक्षाः कुसुमिताः दृष्यन्ते । रूक्षाणि अण्डाकाराणि २.५तः६सें.मी.दीर्घाणि ५सन्धियुक्तानि हरिद्वर्णीयानि फलानि अयं वृक्षः उत्पादयति । अस्य वंशाभिवृद्धिः बीजैः सम्भवति ।

उपयोगाः

इङ्गुदवृक्षस्य बीजैः तैलोत्पादनं भवति । अस्मिन् तैले सूक्ष्माणुजिविनां शिलीन्ध्राणां च नासस्य शक्तिः भवति । दाहक्षते, चर्मरोगेषु च अस्य तैलस्य लेपः शमनकारी भवति । फेनकानां निर्माणे अपि अस्य तैलस्य प्रयोजनम् अस्ति । बीजचूर्णानाम् उपयोगः पश्वाहारोत्पादने अस्ति । पक्वफपानि मानवानां श्वनखासस्य चर्मव्यधेः निवारणार्थं च उ पयोजयन्ति । बीजानि कफविसर्जकानि अतः शिषुप्रसवः सुकरः भवतु इति गर्भवतीमहिलाः बीजस्य चूर्णानि खादन्ति । पशवः अस्य पत्राणि सुखेन खादन्ति । वस्त्राणां कलङ्कनिवारणार्थम् अस्य फलरसः बहूपकारकः । अस्य काष्टानि वृद्धविकलाङ्गानां सञ्चरदण्डनिर्माणार्थम् इन्धनार्थं च उपयोजयन्ति ।

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=इङ्गुदवृक्षः&oldid=461997" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान