आसनम्

स्थिरसुखमासनम् (यो.द. २/४६)

सुखपूर्वकं दीर्घकालपर्यन्तमुपवेशनमासनमित्युच्यते । यथा –पद्मासनम्, सिध्दासनम् इत्यादयः । आसनफलं भवति –ततो द्वन्द्वानभिघातः ।( यो.द.-२/४८) । द्वन्द्वसहिष्णुता, प्राणायामयोग्यता, अनात्मवस्तुनि उदासीनता च आसनशुध्देः फलानि भवन्ति । सर्ववस्तुनि उदासीनभावमासनमुत्तमम् इति त्रिशाखाब्राह्मणोपनिषदि वर्णितम् ( ११/२९) । आसनस्य लक्षणम् एवम् अस्ति स्थिरं सुखम् आसनम् ।आसनानाम् अभ्यासेन चित्तं स्थिरं भवति, शरीरं च सुखं प्राप्नोति । आसनानि चतुरशीति अभिमतानि ।

प्रमुखानि योगासनानि

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=आसनम्&oldid=485858" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान