आलुकम्

आलुकम् भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् आलुकम् आङ्ग्लभाषायां Potato इति उच्यते । एतत् आलुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, भर्ज्यं, रोटिका, दाधिकम् इत्यादिकं निर्मीयते । एतत् आलुकम् अपि बहुविधं भवति ।

आलुकम्
Potato cultivars appear in a variety of colors, shapes, and sizes
Potato cultivars appear in a variety of colors, shapes, and sizes
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्)Plantae
(अश्रेणिकृतः)Asterids
गणःSolanales
कुलम्Solanaceae
वंशःSolanum
जातिःS. tuberosum
द्विपदनाम
Solanum tuberosum
L.
Top Potato Producers
in 2011
(million metric tons)
 People's Republic of China88.4
 भारतम्42.3
फलकम्:RUS32.7
 Ukraine24.2
 United States19.4
फलकम्:GER11.8
फलकम्:BGD8.3
फलकम्:POL8.2
फलकम्:FRA8.0
फलकम्:BLR7.7
World Total374.4
Source:
UN Food & Agriculture Organisation
(FAO)
[१]
आलुकस्य कश्चन प्रभेदः

बाह्यसम्पर्कतन्तुः

"https:https://www.search.com.vn/wiki/index.php?lang=sa&q=आलुकम्&oldid=479975" इत्यस्माद् प्रतिप्राप्तम्
🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान