आधिकारिकभाषासु भारतस्य नामानि

भिन्न-भिन्न आधिकारिकभाषासु भारतगणराज्यस्य नाम

भारतस्य तस्य भाषावैविध्यमभिव्यञ्जयन् अनेकानि आधिकारिकनामानि सन्ति । यथा भारतस्य संविधानस्य अनुच्छेदः ३४३, हिन्दीभाषा देवनागरीलिप्यां भारतस्य आधिकारिकभाषा अस्ति, आङ्ग्लभाषायां सहायकभाषायाः स्थितिः अस्ति च, देशस्य कृते च राष्ट्रभाषा नास्ति ।[१][२][३] हिन्दी रोमनीकरणे हण्टेरियन्-लिप्यन्तरणस्य प्रयोगः भवति, या "रोमनीकरणस्य भारतदेशे राष्ट्रियव्यवस्था", भारतसर्वकारेण आधिकारिकरूपेण प्रयुक्तः च अस्ति। भारतस्य संविधानस्य अष्टम अनुसूचीयां २२ भाषाणां सूची अस्ति । एतानि "अनुसूचितभाषा" इति निर्दिष्टानि सन्ति,[४] एतेषां मान्यता, स्थितिः, आधिकारिकं प्रोत्साहनं च दीयते ।

हिन्दी आङ्ग्लभाषा च

हिन्दीभाषायाम् आङ्ग्लभाषायां च पूर्णानि लघु च आधिकारिकनामानि
भाषाआधिकारिक लघुरूपम्आधिकारिक पूर्णरूपम्
हिन्दी
देवनागरीभारतभारत गणराज्य
लिप्यन्तरणम्भारत्भारत् गणराज्य
आङ्ग्ल
लातिनीलिपिःIndiaRepublic of India
लिप्यन्तरणम्इण्डियारिपब्लिक् ऑफ़् इण्डिया

अनुसूचितभाषाः

भारतस्य संविधानस्य सप्तदशमभागेन मान्यताप्राप्तभाषासु "भारतम्" इत्यस्य लघुनाम, "भारत गणराज्यम्" इत्यस्य पूर्णंनाम
भाषाभारतम् इत्यस्य आधिकारिकलघुनामभारत गणराज्यम् इत्यस्य आधिकारिकपूर्णंनाम
आधिकारिक नामलिपिः नामभाषा लिपिःलिप्यन्तरणम्भाषा लिपिःलिप्यन्तरणम्
असमियाबाङ्गला-असमियाভাৰতभारॉत् (भारत्)ভাৰত গণৰাজ্যभारॉत् गॉनॉराज़्यॉ (भारत् गनराज्य)
उर्दूनस्तालीकशैल्यां फारसी-अरबीہندوستانहिन्दुस्तान्جمہوریہ ہندوستانजम्हूरिया हिन्दुस्तान्
ओडियाओडियाଭାରତभारतଭାରତ ଗଣରାଜ୍ୟभारत गणराज्य
कन्नडकन्नडಭಾರತभारतಭಾರತ ಗಣರಾಜ್ಯभारत गणराज्य
काश्मीरीनस्तालीकशैल्यां फारसी-अरबीہِندوستانहिन्दोस्तान्جۆمہوٗرِیہَ ہِندوستانजम्हूरिया हिन्दोस्तान्
देवनागरीभारतभारत्भारत गनराजभारत् गनराज्
शारदा𑆨𑆳𑆫𑆠भारत्𑆨𑆳𑆫𑆠 𑆓𑆤𑆫𑆳𑆘भारत् गनराज्
कोङ्कणीदेवनागरीभारतभारतभारत गणराज्यभारत् गण्राज्य
गुजरातीगुजरातीભારતभारत्ભારતીય ગણતંત્રभार्तिय गण्तान्त्रा
डोगरीदेवनागरीभारतभारत्भारत गणराज्यभारत् गन्राज्य
तमिळ्तमिळ्பாரதம்[५]पारतम् (भारतम्) பாரதக் குடியரசுपारतक् कुटियरचु (भारतक् कुटियरचु)
तेलुगुतेलुगुభారతదేశంभारतदेशंభారత గణతంత్ర రాజ్యముभारत गणतन्त्र राज्यमु
नेपालीदेवनागरीभारतभारत्गणतन्त्र भारतगणतन्त्र भारत्
पञ्जाबीगुरुमुखीਭਾਰਤभारत्ਭਾਰਤ ਗਣਰਾਜभारत् गण्राज्
बाङ्गलाबाङ्गला-असमियाভারতभारॊत् (भारत्)ভারতীয় প্রজাতন্ত্রभारॊतीयॊ प्रॊजातॉन्त्रॊ (भारतीय प्रजातन्त्र)
बोडोदेवनागरीभारतभारॉत् (भारत)भारत गणराज्यभारॉत् गॉनॉराज्यॉ (भारत् गनराज्य)
मणिपुरी (मीतै)बाङ्गला-असमिया ভারত भारॉत् (भारत) ভারত গণরাজ্য भारॉत् गॉणॉराज्यॉ (भारत् गणराज्य)
मीतैꯏꯟꯗꯤꯌꯥइन्दिया
मराठीबाळबोधशैल्यां देवनागरीभारतभारत्भारतीय प्रजासत्ताकभारतीय प्रजासत्ताक्
मलयाळम्मलयाळम्ഭാരതംभारतंഭാരതീയ മഹാരാജ്യംभारतीय महाराज्यं
मैथिलीदेवनागरीभारतभारत्भारत गणराज्यभारत् गणराज्य
सान्तालीओल्-चिकीᱥᱤᱧᱚᱛसिञॉत्ᱥᱤᱧᱚᱛ ᱨᱮᱱᱟᱜ ᱟᱹᱯᱱᱟᱹᱛसिञॉत् रॆनाग् अप्नत्
देवनागरीभारोत[६]भारॊत् (भारत्)
संस्कृतम्देवनागरीभारतम्भारतगणराज्यम्
सिन्धीदेवनागरीभारतभारत्भारत गणतन्त्रभारत् गणतन्त्र
फारसी-अरबीڀارتجمھوريا ڀارتजम्हूरिया भारत्
हिन्दीदेवनागरीभारतभारतभारत गणराज्यभारत् गणराज्य

सम्बद्धाः लेखाः

सन्दर्भाः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान