अन्ताराष्ट्रीय-खगोलीय-सङ्घः

अन्ताराष्ट्रियखगोलीयसङ्घः (अ॰ख॰स॰) कश्चन व्यवसायिकखगोलशास्त्रज्ञानां सङ्घटनम्। अस्य केन्द्रीयकार्यालयः फ़्रांसदेशस्य पैरिसनगरे अवस्थितः। सङ्घः खगोलशास्त्रस्य क्षेत्रे अनुसन्धानार्थम् अध्ययनार्थम् अन्ताराष्ट्रियस्तरे प्रोत्साहननाय निर्मितोस्ति। यदा ब्रह्माण्डे नूतनं वस्तु दृष्टिगोचरतां प्राप्नोति तदा अ॰ख॰स॰ इत्येतत् सङ्घटनम् एव तस्य नामाकरणं करोति यद् अग्रे अन्ताराष्ट्रियस्तरे मान्यतां प्राप्नोति।

अन्ताराष्ट्रीय खगोलीय सङ्घः
संस्थापनम्1919
मुख्यकार्यालयाःपारिस्, फ्रान्स्
सदस्यता10,871 individual members
73 national members
Presidentराबर्ट् विलियम्स्
General SecretaryIan F. Corbett
जालस्थानम्www.iau.org

अन्ताराष्ट्रियखगोलीयसङ्घाय अंग्रेज़ी इति भाषया "इंटरनैशनल ऐस्ट्रोनॉमिकल यूनियन्" (International Astronomical Union या IAU) तथा फ़्रांसिसी इति भाषया "युनियन् आस्त्रोनोमीक ऐंतेरनास्योनाल" (Union astronomique internationale) इति कथ्यते।

बाह्यसम्पर्कतन्तुः

🔥 Top keywords: जया किशोरीमुख्यपृष्ठम्विशेषः:अन्वेषणम्द्वितीयविश्वयुद्धम्संस्कृतम्सदस्यसम्भाषणम्:Rajoriyaविकिपीडियाविकिपीडिया:General disclaimerविकिपीडिया:स्वागतम्aq6pbविकिपीडिया:साहाय्यम्विकिपीडिया:दूतावासः/Embassyकालिदासःविकिपीडिया:विचारसभाविशेषः:नूतनपरिवर्तनानियदा यदा हि धर्मस्य...वार्त्तापत्रम्अरुणाचलप्रदेशराज्यम्संस्कृतविकिपीडियाभारतीयकालमानःविकिपीडिया:सभापरिसरविज्ञानम्भारतम्तुर्कमेनिस्थानम्स्विट्झर्ल्याण्ड्सदस्यसम्भाषणम्:Rifal Sharmaविकिपीडिया:प्रयोगपृष्ठम्एलिजबेथ् प्रथमाभारतीयदर्शनशास्त्रम्मुष्टिकाताडनक्रीडारामभद्राचार्यःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रिकेट्-क्रीडाकिर्गिजस्थानम्वर्गः:जर्मनीदेशःअर्थशास्त्रम् (ग्रन्थः)आयुर्वेदःविकिपीडिया:विकिपीडियायाः परिचयःशिवराज सिंह चौहान